B 145-9 Viśvālayatantra

Manuscript culture infobox

Filmed in: B 145/9
Title: Viśvālayatantra
Dimensions: 37 x 16 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2743
Remarks:

Reel No. B 145/9

Inventory No. 88241

Title Viśvālayatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 37.0 x 16.0 cm

Binding Hole

Folios 14

Lines per Folio

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa.ta. and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 5/2743

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ

śrīpārvaty uvāca

bhagavan guṇagaṇādhīśa<ref>unmetrical stanza</ref> sarvatra karuṇānidhe
idānīṃ śrotum icchāmi samayācāram uttamaṃ 1

tat purā samayācāraṃ pūrvāmnāyeṣu kīrttitaṃ
punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet 2

kiṃ nāmnā samayānātha tasyācaraṇam uttamaṃ
tasya saṃketavijñānād vāṃchitaṃ phalam aśnute 3 (fol. 1v1–3)

<references/>

End

[[anena yantrarājena yad asādhyaṃ sureśvari]]
tannāsti jagadīśānī(!) svarbhūpātālamaṇḍale
manasā bhāvayen mantrī yaṃtrarājatrivargakaṃ 4

bhāvanād eva sidhi (!) syā (!) nātra kāryā vicāraṇā⟨t⟩
iti te kathitaṃ devi jīvanmuktipalapradaṃ 5

kāmanāṃ prāpya niṣkāmo mokṣalakṣmīṃ sa gacchati 6 (fol. 14v7–8)

Colophon

iti viśvālayatantre umāmaheśvarasamvāde viṃśāṅkākhyatrivargayaṃtranirūpana(!)ṃ nāmaikonaviṃśaḥ paṭalaḥ

kastūrikāyā dvau bhāgau dvau bhāgau kuṃkumasya ca
caṃdanasya trayo bhāgau (!) śaśī(!)nas tv eka eva hi

⟪eka⟫[[yakṣa]]rddamarda ity eṣa sarvata(!) suravallabhaḥ

oṃ sarvamohinai vidmahe viśvajananyai dhīmahī(!) klīṃ tantraśakti (!) pracodayāt || (fol. 14v8–10)

Microfilm Details

Reel No. B 145/9

Date of Filming 01-11-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 11-08-2008