B 145-9 Viśvālayatantra
Manuscript culture infobox
Filmed in: B 145/9
Title: Viśvālayatantra
Dimensions: 37 x 16 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2743
Remarks:
Reel No. B 145/9
Inventory No. 88241
Title Viśvālayatantra
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 37.0 x 16.0 cm
Binding Hole
Folios 14
Lines per Folio
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa.ta. and in the lower right-hand margin under the word śivaḥ
Place of Deposit NAK
Accession No. 5/2743
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ
śrīpārvaty uvāca
bhagavan guṇagaṇādhīśa<ref>unmetrical stanza</ref> sarvatra karuṇānidhe
idānīṃ śrotum icchāmi samayācāram uttamaṃ 1
tat purā samayācāraṃ pūrvāmnāyeṣu kīrttitaṃ
punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet 2
kiṃ nāmnā samayānātha tasyācaraṇam uttamaṃ
tasya saṃketavijñānād vāṃchitaṃ phalam aśnute 3 (fol. 1v1–3)
<references/>
End
[[anena yantrarājena yad asādhyaṃ sureśvari]]
tannāsti jagadīśānī(!) svarbhūpātālamaṇḍale
manasā bhāvayen mantrī yaṃtrarājatrivargakaṃ 4
bhāvanād eva sidhi (!) syā (!) nātra kāryā vicāraṇā⟨t⟩
iti te kathitaṃ devi jīvanmuktipalapradaṃ 5
kāmanāṃ prāpya niṣkāmo mokṣalakṣmīṃ sa gacchati 6 (fol. 14v7–8)
Colophon
iti viśvālayatantre umāmaheśvarasamvāde viṃśāṅkākhyatrivargayaṃtranirūpana(!)ṃ nāmaikonaviṃśaḥ paṭalaḥ
kastūrikāyā dvau bhāgau dvau bhāgau kuṃkumasya ca
caṃdanasya trayo bhāgau (!) śaśī(!)nas tv eka eva hi
⟪eka⟫[[yakṣa]]rddamarda ity eṣa sarvata(!) suravallabhaḥ
oṃ sarvamohinai vidmahe viśvajananyai dhīmahī(!) klīṃ tantraśakti (!) pracodayāt || (fol. 14v8–10)
Microfilm Details
Reel No. B 145/9
Date of Filming 01-11-1971
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 11-08-2008